Ghanaghor Garjana Ghan Samuh-घनघोर गर्जना घन समूह

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

घनघोर गर्जना घन समूह
चमचम चमकती दामिनी
अति घूसर था वह दिन अशेष
कल्पान्त समय की यामिनी॥

प्रगटाती वर्षा का प्रलय काल
लहरों का चलता चण्ड नृत्य
सब भय विह्वल जन थे कहते
निःसंशय यह है रुद्र कृत्य॥

उन लहरों के आघातों में
एक दीप -खण्ड था रम्य दान्त
उस चंचलता में निश्चल सा
उस ताण्डव में भी स्तब्ध शांत॥

उस पर दीपक इक जलता था
घन धुआंधार में दीप्तिमान
उस प्रलयकाल में स्फूर्ति रुप
भयभीतों को था अभयदान॥

हे तमो -खण्ड के अमर दीप
हे केशव हे हृदयाभिराम
हे संघ शक्ति के प्राण रुप
है बार -बार तुमको प्रणाम॥

ghanaghora garjanā ghana samūha
camacama camakatī dāminī
ati ghūsara thā vaha dina aśeṣa
kalpānta samaya kī yāminī ||

pragaṭātī varṣā kā pralaya kāla
laharoṁ kā calatā caṇḍa nṛtya
saba bhaya vihvala jana the kahate
niaḥsaṁśaya yaha hai rudra kṛtya ||

una laharoṁ ke āghātoṁ meṁ
eka dīpa -khaṇḍa thā ramya dānta
usa caṁcalatā meṁ niścala sā
usa tāṇḍava meṁ bhī stabdha śāṁta ||

usa para dīpaka ika jalatā thā
ghana dhuāṁdhāra meṁ dīptimāna
usa pralayakāla meṁ sphūrti rupa
bhayabhītoṁ ko thā abhayadāna ||

he tamo -khaṇḍa ke amara dīpa
he keśava he hṛdayābhirāma
he saṁgha śakti ke prāṇa rupa
hai bāra -bāra tumako praṇāma ||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options