Tantra Hai Nutan Bhale Hi-तंत्र है नूतन भले ही

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

तंत्र है नूतन भले ही चिर पुरातन साधना।
संघ में साकर अनगिन है युगों की कल्पना॥

विश्व गुरु यह राष्ट्र शाश्वत सूत्र में आश्वस्त हो।
सभ्यता का हो निकेतन यह सुमंगल भाषना॥१॥

ज्ञान श्रद्घा कर्म तीनों मिल समन्वित रुप हो।
वेद से आई अखंडित हिन्दु की ध्रुव धारणा॥२॥

तीन गुण नव रस सुशोभित सप्त रंगों का धनुष।
ऐक्य अरु वैविध्य की है नित्य नूतन सर्जना॥३॥

सूर्यवंशी चक्रवर्ती अग्निमुख ऋषि त्याग धन।
सच्चिदानन्द -रुपिणी हैं हिन्दु की परियोजना॥४॥

विश्व व्यापी सभ्यता हो सर्वहित का पात्र बन।
पूर्ण वैभव लें सतत ही मातृ पद युग वन्दना॥५॥

taṁtra hai nūtana bhale hī cira purātana sādhanā |
saṁgha meṁ sākara anagina hai yugoṁ kī kalpanā ||

viśva guru yaha rāṣṭra śāśvata sūtra meṁ āśvasta ho |
sabhyatā kā ho niketana yaha sumaṁgala bhāṣanā ||1||

jñāna śradghā karma tīnoṁ mila samanvita rupa ho |
veda se āī akhaṁḍita hindu kī dhruva dhāraṇā ||2||

tīna guṇa nava rasa suśobhita sapta raṁgoṁ kā dhanuṣa |
aikya aru vaividhya kī hai nitya nūtana sarjanā ||3||

sūryavaṁśī cakravartī agnimukha ṛṣi tyāga dhana |
saccidānanda -rupiṇī haiṁ hindu kī pariyojanā ||4||

viśva vyāpī sabhyatā ho sarvahita kā pātra bana |
pūrṇa vaibhava leṁ satata hī mātṛ pada yuga vandanā ||5||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options