Yug Yug Se Swapna Sanjoye Jo-युग युग से स्वप्न संजोये जो

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

युग युग से स्वप्न संजोये जो हमको पूरे कर दिखलाना।
फिर रामराज्य है भारत के उजड़े कानन में विकसाना॥

इन स्वप्नों में ही कारा के कष्टों को हँस-हँस झेला है
इन स्वप्नों के जयघोष लगा भय का आतंक ढकेला है।
इन युग में यह संघर्ष हुआ दुर्लभ सौभाग्य हमारा है
हैं धन्य हमारी शाखाएँ संस्कार समेत संवारा है।
संस्कारित जनता के व्दारा सत्ता पर अंकुश रखवाना॥१॥

जो सपना हमने देखा था शैशव से भोले नयनों में
स्वर्णिम इतिहास उमंग भरा चित्रित था मन में वचनों में।
यह देश बनायेंगे ऐसा आजादी जिसमें खिलती हो।
चिर शांति सुमति उन्नति सरिता पग-पग पर आकर मिलती हो।
पग -पग पर पुनः प्रयाग बने नन्दन कानन है सरसाना॥२॥

हम धूल लगाकर मस्तक पर सौगन्ध देश की खाये हैं।
सौगन्ध हमें जगदीश्वर की इस धरती में जन्माये हैं।
सौगन्ध हमें आजादी की जिसका बल प्राण समाये हैं।
उनके अरमान अधूरों को सच का बाना है पहनाना॥३॥

yuga yuga se svapna saṁjoye jo hamako pūre kara dikhalānā |
phira rāmarājya hai bhārata ke ujaṛe kānana meṁ vikasānā ||

ina svapnoṁ meṁ hī kārā ke kaṣṭoṁ ko hasa-hasa jhelā hai
ina svapnoṁ ke jayaghoṣa lagā bhaya kā ātaṁka ḍhakelā hai|
ina yuga meṁ yaha saṁgharṣa huā durlabha saubhāgya hamārā hai
haiṁ dhanya hamārī śākhāe saṁskāra sameta saṁvārā hai |
saṁskārita janatā ke vdārā sattā para aṁkuśa rakhavānā ||1||

jo sapanā hamane dekhā thā śaiśava se bhole nayanoṁ meṁ
svarṇima itihāsa umaṁga bharā citrita thā mana meṁ vacanoṁ meṁ |
yaha deśa banāyeṁge aisā ājādī jisameṁ khilatī ho |
cira śāṁti sumati unnati saritā paga-paga para ākara milatī ho |
paga -paga para punaḥ prayāga bane nandana kānana hai sarasānā ||2||

hama dhūla lagākara mastaka para saugandha deśa kī khāye haiṁ |
saugandha hameṁ jagadīśvara kī isa dharatī meṁ janmāye haiṁ |
saugandha hameṁ ājādī kī jisakā bala prāṇa samāye haiṁ |
unake aramāna adhūroṁ ko saca kā bānā hai pahanānā ||3||

anuj

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options