Vande Tvam Bhudevim Aaryamataram 2



  • Title: Vande Tvam Bhudevim Aaryamataram 2
  • Genre: Patriotic
  • Language: Sanskrit
  • Length: 5:38 minutes (3.87 MB)
  • Format: MP3 Stereo 44kHz 96Kbps (CBR)

वंदे त्वां भूदेवीम् आर्य मातरम्
जयतु जयतु पदयुगलम् ते निरन्तरम्
वंदे मातरम् ॥

शुभ्र-शरच्चंद्र-युक्त-चारु यामिनीम्
विकसित-नव-कुसुम-मृदुल-दाम शोभिनीम्
मंदस्मितयुक्त-वदन मधुर भाशिणीम्
सुजलाम् सुफलाम् सरलाम्
शिव-वरदाम् चिर-सुखदाम्
मुकुलरदाम् आर्य मातरम् ॥

हिम-नगजाम् स्वाभिमान-बुद्धि दायिनीम्
सह-पृतनाम् अमित-भुजाम्-तनय तारिणीम्
अमितामित-कोटि-कंठ-जय निनादिनीम्
कमलाम् अमलाम् अतुलाम्
बल-करणीम् रिपु-हरणीम्
मद-दमनीम् आर्य मातरम् ॥

धर्मस्त्वम् शर्म-त्वं त्वं यशोबलम्
शक्तिस्त्वं भक्तिस्त्वं कर्म-चाखिलम्
प्रति सदनं प्रति माते त्वं महा फलम्
धरणीम् भरणीम् जननीम्
कवि प्रतिभाम् मति सुलाभाम्
जगदम्बा राष्ट्र मातरम् ॥

Transliteration:
vaṁde tvāṁ bhūdevīm ārya mātaram
jayatu jayatu padayugalam te nirantaram
vaṁde mātaram ||

śubhra-śaraccaṁdra-yukta-cāru yāminīm
vikasita-nava-kusuma-mṛdula-dāma śobhinīm
maṁdasmitayukta-vadana madhura bhāśiṇīm
sujalām suphalām saralām
śiva-varadām cira-sukhadām
mukularadām ārya mātaram ||

hima-nagajām svābhimāna-buddhi dāyinīm
saha-pṛtanām amita-bhujām-tanaya tāriṇīm
amitāmita-koṭi-kaṁṭha-jaya ninādinīm
kamalām amalām atulām
bala-karaṇīm ripu-haraṇīm
mada-damanīm ārya mātaram ||

dharmastvam śarma-tvaṁ tvaṁ yaśobalam
śaktistvaṁ bhaktistvaṁ karma-cākhilam
prati sadanaṁ prati māte tvaṁ mahā phalam
dharaṇīm bharaṇīm jananīm
kavi pratibhām mati sulābhām
jagadambā rāṣṭra mātaram ||


Good

Hdjdirnr

I appreciate if some one could explain the meaning of the lyrics in English.

My heart is filled with patriotic feelings and my eyes are full with tears . I cannot forget this song and it should be recited and sung by every Indian.
Thank you very much.

I love Sanskrit songs & thanks to "GEETGANGA" for store this type songs...............Samiran (sayamsevak....)

it is a sweet song.
swami

This song is very sweet.
We are reminded of our holy Bharat and the beautiful Sanskrit language.
Actually I was looking for the a song ''Vantho sri Bharatha Bhumi'' sung at VHP conference at Udipi in 1985.
If you have it ,pleae send it to me.
swami
London

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options