Hey Akhand Rashtra Purush-हे अखण्ड राष्ट्र-पुरुष

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

हे अखण्ड राष्ट्र-पुरुष अमित शक्तिधारी
कोटि-कोटि कंठ करें वन्दना तुम्हारी

हे विराट दिव्य देह अव्दितीय एकमेव
सर्वगम्य तुम सदैव अशिव ध्वंसकारी
हे अखण्ड राष्ट्र-पुरुष॥१॥

शत सहस्र शीर्षवान लक्ष-लक्ष दृग सुजान
हैं असंख्य भुज महान कोटि चरण-चारी
हे अखण्ड राष्ट्र-पुरुष॥२॥।

एक देश एक वेश एक हृदय तव विशेष
कोटि-कोटि जिह्व शेष द्वेष -क्लेशहारी
हे अखण्ड राष्ट्र-पुरुष ॥३॥

हे प्रबुध्द प्राणवन्त मरण -भय-विहीन सन्त
तू प्रफुल्ल चिर-वसन्त तरुण-वन-बिहारी
हे अखण्ड राष्ट्र-पुरुष ॥४॥

तुम पुराण पुरुष हिन्द तव निकेत सप्त-सिन्धु
भरतखण्ड मान -बिन्दु म्लेच्छ दमनकारी
हे अखण्ड राष्ट्र-पुरुष॥५॥

मम अजेय विश्व-भूप तव हिमाद्रि मुकुट रुप
रत्नहार कलअनूप गंग-यमुन धारी
हे अखण्ड राष्ट्र-पुरुष॥६॥

बीत चले युग -युगान्त किन्तु तुम प्रसुप्त शान्त
वन कराल हे कृतान्त कठिन नृत्यकारी
हे अखण्ड राष्ट्र-पुरुष॥७॥

जाग महाभाग जाग सुन प्रचण्ड असुर-राग
खोल नयन बरस आग बन भुजंगधारी
हे अखण्ड राष्ट्र-पुरुष॥८॥

he akhaṇḍa rāṣṭra-puruṣa amita śaktidhārī
koṭi-koṭi kaṁṭha kareṁ vandanā tumhārī

he virāṭa divya deha avditīya ekameva
sarvagamya tuma sadaiva aśiva dhvaṁsakārī
he akhaṇḍa rāṣṭra-puruṣa ||1||

śata sahasra śīrṣavāna lakṣa-lakṣa dṛga sujāna
haiṁ asaṁkhya bhuja mahāna koṭi caraṇa-cārī
he akhaṇḍa rāṣṭra-puruṣa ||2|||

eka deśa eka veśa eka hṛdaya tava viśeṣa
koṭi-koṭi jihva śeṣa dveṣa -kleśahārī
he akhaṇḍa rāṣṭra-puruṣa ||3||

he prabudhda prāṇavanta maraṇa -bhaya-vihīna santa
tū praphulla cira-vasanta taruṇa-vana-bihārī
he akhaṇḍa rāṣṭra-puruṣa ||4||

tuma purāṇa puruṣa hinda tava niketa sapta-sindhu
bharatakhaṇḍa māna -bindu mleccha damanakārī
he akhaṇḍa rāṣṭra-puruṣa ||5||

mama ajeya viśva-bhūpa tava himādri mukuṭa rupa
ratnahāra kalaanūpa gaṁga-yamuna dhārī
he akhaṇḍa rāṣṭra-puruṣa ||6||

bīta cale yuga -yugānta kintu tuma prasupta śānta
vana karāla he kṛtānta kaṭhina nṛtyakārī
he akhaṇḍa rāṣṭra-puruṣa ||7||

jāga mahābhāga jāga suna pracaṇḍa asura-rāga
khola nayana barasa āga bana bhujaṁgadhārī
he akhaṇḍa rāṣṭra-puruṣa ||8||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options