Janani Swargadapi Gariyasi-जननी स्वर्गादपि गरीयसी

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

जननी स्वर्गादपि गरीयसी जन्मभूमि कल्याणी जय हे।
वीर प्रसूता जननी जय हे।

षट-ऋतुओं से गान अलंकृत-भाल हिमालय रविसम शोभित।
हरितांचल धन धान्य भरा तव चरणों मे दिकपाल निवेदित॥

गौरव गाथा काल सुनाये रिध्दी-सिध्दि सुख चँवर डुलाए।
जग वन्दित जन-मन अभिनन्दित मातृभूमि वरदानी जय हे॥

तव सुत झंझा जग से तकराये जब-जब मेघ थे छाये।
शिथिल हुए सब झंझा जग के सब जगती को राह दिखाए॥

शक्ति विजय का शंख बजाये सांझ उठाये ध्वज फहराए।
प्रिय दर्शिनि मंगलावर्षिण हे कर्मभूमि अभिमानी जय हे॥

वर दे हम पलाश से फूले कालजयी हो लक्ष्य न भूलें।
इस तमसा जग को हम उस महाज्योति की ओर ले चलें॥

तेरी माटी से निर्मित तन चढ़ पाये तेरी वेदी पर।
शान्तिव्रता हे शुभ सुचिता हे पुन्य भूमि हिंदुआनी जय हे॥

jananī svargādapi garīyasī janmabhūmi kalyāṇī jaya he |
vīra prasūtā jananī jaya he |

ṣaṭa-ṛtuoṁ se gāna alaṁkṛta-bhāla himālaya ravisama śobhita |
haritāṁcala dhana dhānya bharā tava caraṇoṁ me dikapāla nivedita ||

gaurava gāthā kāla sunāye ridhdī-sidhdi sukha cavara ḍulāae |
jaga vandita jana-mana abhinandiata mātṛbhūmi varadānī jaya he||

tava suta jhaṁjhā jaga se takarāye jaba-jaba megha the chāye |
śithila hue saba jhaṁjhā jaga ke saba jagatī ko rāha dikhāe ||

śakti vijaya kā śaṁkha bajāye sāṁjha uṭhāye dhvaja phaharāe |
priya darśiani maṁgalāvarṣiṇa he karmabhūmi abhimānī jaya he ||

vara de hama palāśa se phūle kālajayī ho lakṣya na bhūleṁ |
isa tamasā jaga ko hama usa mahājyoti kī ora le caleṁ ||

terī māṭī se nirmita tana caṛha pāye terī vedī para |
śāntivratā he śubha sucitā he punya bhūmi hiṁduānī jaya he ||

जननी स्वर्गादपि गरीयसी : is it grammatically correct and does it mean that mother is above heaven
? I have lost touch of language.Kindly confirm.

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options