Jivan Dipa Vartika Tan Ki-जीवन दीप वर्तिका तन की

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

जीवन दीप वर्तिका तन की
स्नेह ह्रुदय में भरना सीखें।
दानवता का तिमिर हटाने
तिल -तिल कर हम जलना सीखें॥

अमा निशा सी घोर निशा हो
अन्धकारमय दसों दिशा हों।
झंझा के झोंके हों प्रतिपल
फिर भी अविचल चलना सीखें ॥१॥

बीहड बन चाहे नद-नाले
शैल श्रृंग भी बाधा डालें।
कुश -कंटक - युत पंथ विकट हो
काँटो को हम दलना सीखें॥२॥

स्नेह सुधा पी जगती जीती
स्तुति सुमनों से पुलकित होती।
निंदा -गरल पचाकर प्रमुदित
ज्वाला में पलना सीखें॥३॥

तिमिर-ग्रस्त मानव बेचारे
स्वार्थ -मोह रजनी से हारे।
प्राण-प्रदीप प्रभा फैलाने
कण-कण कर हम जलना सीखें॥४॥

jīvana dīpa vartikā tana kī
sneha hrudaya meṁ bharanā sīkheṁ |
dānavatā kā timira haṭāne
tila -tila kara hama jalanā sīkheṁ ||

amā niśā sī ghora niśā ho
andhakāramaya dasoṁ diśā hoṁ |
jhaṁjhā ke jhoṁke hoṁ pratipala
phira bhī avicala calanā sīkheṁ ||1||

bīhaḍa bana cāhe nada-nāle
śaila śrṛṁga bhī bādhā ḍāleṁ |
kuśa -kaṁṭaka - yuta paṁtha vikaṭa ho
kāṭo ko hama dalanā sīkheṁ ||2||

sneha sudhā pī jagatī jītī
stuti sumanoṁ se pulakita hotī |
niṁdā -garala pacākara pramudita
jvālā meṁ palanā sīkheṁ ||3||

timira-grasta mānava becāre
svārtha -moha rajanī se hāre|
prāṇa-pradīpa prabhā phailāne
kaṇa-kaṇa kara hama jalanā sīkheṁ||4||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options