Matru mandir ke Chirantan-मातृ मन्दिर के चिरन्तन

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

मातृ मन्दिर के चिरन्तन
दीप -सा चिर ज्योत्स्ना में।
है पुजारी अमर केशव
आज भी रत अर्चना में॥ध्रु०॥

ज्ञान अमॄतमय पुरातन
मधुर स्वर था वह सुनाता।
विमल संस्कॄति तीर्थ पावन
हर कदम पर् था बनाता।
उत्स बह राष्ट्रीयता का
आज भी है भावना में॥१॥

कर्ममय सम्पूर्ण जीवन
यज्ञ पावन बन गया था।
मृत्यु का विकराल क्षण भी
भाग्य भावी बन गया था।
आज भी वाणी तरंगित
प्रार्थना आराधना में॥२॥

आज भी धरती हिलाते
कदम लाखों हैं उसी के।
आज भी तुम ध्वस्त करते
कर करोड़ों हैं उसी के।
आज भी हैं तेज दीपित
लोक मन संचेतना में॥३॥

प्रार्थना में मातृ भू की
शब्द उसके अर्थ भी हैं।
ध्येय निष्ठा वीर व्रत हैं
राम शर अव्यर्थ भी हैं
बढ़ रहा हिन्दुत्व फिर से
संगठन की प्रेरणा में॥४॥

mātṛa mandira ke cirantana
dīpa -sā cira jyotsnā meṁ |
hai pujārī amara keśava
āja bhī rata arcanā meṁ ||dhru0||

jñāna amṝatamaya purātana
madhura svara thā vaha sunātā |
vimala saṁskṝati tīrtha pāvana
hara kadama par thā banātā |
utsa baha rāṣṭrīyatā kā
āja bhī hai bhāvanā meṁ ||1||

karmamaya sampūrṇa jīvana
yajña pāvana bana gayā thā |
mṛtyu kā vikarāla kṣaṇa bhī
bhāgya bhāvī bana gayā thā |
āja bhī vāṇī taraṁgita
prārthanā ārādhanā meṁ ||2||

āja bhī dharatī hilāte
kadama lākhoṁ haiṁ usī ke |
āja bhī tuma dhvasta karate
kara karoṛoṁ haiṁ usī ke |
āja bhī haiṁ teja dīpita
loka mana saṁcetanā meṁ ||3||

prārthanā meṁ mātṛa bhū kī
śabda usake artha bhī haiṁ |
dhyeya niṣṭhā vīra vrata haiṁ
rāma śara avyartha bhī haiṁ
baṛha rahā hindutva phira se
saṁgaṭhana kī preraṇā meṁ ||4||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options