Mukta Prano Me Hamare-मुक्त प्राणों में हमारे

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

मुक्त प्राणों में हमारे देश का अभिमान जागे॥

हो गये साकार सपने
स्कन्ध पर अब भार अपने
पापिनी तन्द्रा उदासी
कर्म का अवसान भागे॥१॥

स्वार्थ- परता से विलग हो
त्याग -सिञ्चित ध्येय- मग हो
देश पर ही शुभ मरण की
प्राण ये पहचान माँगे॥२॥

छोड मन की संकुचितता
भर ह्रदय में स्नेह ममता
जन-जनार्दन का मधुरतम
एक नव-सम्मान जागे॥३॥

बाँधे कोटि हों अब खडे हम
शक्ति-संग्रह कर बढें हम
चल रहे बाधा हटाते
भक्त के भगवान आगे ॥४॥

mukta prāṇoṁ meṁ hamāre deśa kā abhimāna jāge ||

ho gaye sākāra sapane
skandha para aba bhāra apane
pāpinī tandrā udāsī
karma kā avasāna bhāge ||1||

svārtha- paratā se vilaga ho
tyāga -siñcita dhyeya- maga ho
deśa para hī śubha maraṇa kī
prāṇa ye pahacāna māge ||2||

choḍa mana kī saṁkucitatā
bhara hradaya meṁ sneha mamatā
jana-janārdana kā madhuratama
eka nava-sammāna jāge ||3||

bādhe koṭi hoṁ aba khaḍe hama
śakti-saṁgraha kara baḍheṁ hama
cala rahe bādhā haṭāte
bhakta ke bhagavāna āge ||4||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options