Vande Rahtrajanani Bhayahaarini-वंन्दे राष्ट्रजननि भयहारिणी

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

वंन्दे राष्ट्रजननि भयहारिणी
आत्म-ज्ञान विज्ञान मंदिरे
तपःपूत भारत वसुन्धरे॥

हरित ललित शस्याञ्चल शोभिनी
गिरिवन भवन सकल जग मोहिनी
मुक्तिदूत उज्ज्वल यशोधरे
तपःपुत भारत वसुन्धरे॥१॥

भागीरथि जल काणिका हारिणी
ममतामयि संशय निवारिणी
शोण सुर्यतनया पयोधरे
तपःपूत भारत वसुन्धरे॥२॥

हिमगिरि शुभ्र मुकुटमणि धारिणी
द्राविड़ वंग कलिंग विहारिणी
महाराष्ट्र कश्मीर भास्वरे।
तपःपुत भारत वसुन्धरे॥३॥

जन-गण-मन मंदिर शुभचारिणी
मोह-लोभ कल्यप परिहरिणी
दिव्यतत्त्व भारते प्रभास्वरे
तपःपूत भारत वसुन्धरे॥४॥

भव जलनिधि तारिणी शम धारिणी
शान्तिदूत मंगल कारिणी
कालिदास रस सार सागरे
तपाःपूत भारत वसुन्धरे ॥५॥

व्यास वसिष्ठ आदि कवि भाविनी
गौतम गुण परमाणु प्रभाविनी
रामकृष्ण जय गान सुन्दरे
तपःपूत भारत वसुन्धरे।।६॥

शिव प्रताप रणकौशल साक्षिणी
तिलक विवेक रवीन्द्र सुकांक्षिणी
शत्रु गर्व मर्दिनी शुभंकरे
तपःपूत भारत वसुन्धरे॥७॥

खण्डित बहु युगे करुणामयि
देहि विपुल बलमहि घटकेमयि
त्याग तपोमय शुभ यशोधरे
तपःपूत भारत वसुन्धरे॥८॥

vaṁnde rāṣṭrajanani bhayahāriṇī
ātma-jñāna vijñāna maṁdire
tapaḥpūta bhārata vasundhare||

harita lalita śasyāñcala śobhinī
girivana bhavana sakala jaga mohinī
muktidūta ujjvala yaśodhare
tapaḥputa bhārata vasundhare||1||

bhāgīrathi jala kāṇikā hāriṇī
mamatāmayi saṁśaya nivāriṇī
śoṇa suryatanayā payodhare
tapaḥpūta bhārata vasundhare||2||

himagiri śubhra mukuṭamaṇi dhāriṇī
drāviṛa vaṁga kaliṁga vihāriṇī
mahārāṣṭra kaśmīra bhāsvare|
tapaḥputa bhārata vasundhare||3||

jana-gaṇa-mana maṁdira śubhacāriṇī
moha-lobha kalyapa parihariṇī
divyatattva bhārate prabhāsvare
tapaḥpūta bhārata vasundhare||4||

bhava jalanidhi tāriṇī śama dhāriṇī
śāntidūta maṁgala kāriṇī
kālidāsa rasa sāra sāgare
tapāḥpūta bhārata vasundhare ||5||

vyāsa vasiṣṭha ādi kavi bhāvinī
gautama guṇa paramāṇu prabhāvinī
rāmakṛṣṇa jaya gāna sundare
tapaḥpūta bhārata vasundhare||6||

śiva pratāpa raṇakauśala sākṣiṇī
tilaka viveka ravīndra sukāṁkṣiṇī
śatru garva mardinī śubhaṁkare
tapaḥpūta bhārata vasundhare||7||

khaṇḍita bahu yuge karuṇāmayi
dehi vipula balamahi ghaṭakemayi
tyāga tapomaya śubha yaśodhare
tapaḥpūta bhārata vasundhare||8||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options