Vandou shri bharat bhumi-वंदौं श्री भरत भूमि

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

वंदौं श्री भरत-भूमि सर्व सेव्य माता।

चन्दन सम ताप हरणि शस्य -पूर्ण श्याम -वरणि
विपुल सुजल सुफल धरणि
धवल सुयश ख्याता॥ वंदौं ॥१॥

हिमगिरि के तुंग श्रृंग किरीट मुकुट उत्तमांग
युगल बाहु कच्छ वंग
अभग वर प्रदाता॥वदौं ॥२॥

सिन्धु ब्रह्मपुत्र देश लहरे युग और केश
बदरी बन वन सुवेश
विमल बुद्घि दाता॥ वंदौं ॥।३॥

मध्य दर्श मध्य देश विन्ध्या कटि-पट सुवेश
उदर वर विदर्भ देश
मदन लखि लजाता॥वंदौं ॥४॥

सह्य-मलय पाद पद्म सिन्धु पुजित चरण युग्म
विनत विश्व मतिअनन्य
अखिल जगत माता॥ ॥५॥

vaṁdauṁ śrī bharata-bhūmi sarva sevya mātā |

candana sama tāpa haraṇi śasya -pūrṇa śyāma -varaṇi
vipula sujala suphala dharaṇi
dhavala suyaśa khyātā || vaṁdauṁ ||1||

himagiri ke tuṁga śrṛṁga kirīṭa mukuṭa uttamāṁga
yugala bāhu kaccha vaṁga
abhaga vara pradātā ||vadauṁ ||2||

sindhu brahmaputra deśa lahare yuga aura keśa
badarī bana vana suveśa
vimala budghi dātā|| vaṁdauṁ |||3||

madhya darśa madhya deśa vindhyā kaṭi-paṭa suveśa
udara vara vidarbha deśa
madana lakhi lajātā ||vaṁdauṁ ||4||

sahya-malaya pāda padma sindhu pujita caraṇa yugma
vinata viśva matiaananya
akhila jagata mātā|| ||5||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options