Vijigisha Ki Gandha lekar-विजिगीषा की गन्ध लेकर

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

विजिगीषा की गन्ध लेकर चेतना विकसित हुई है।
शक्ति की आरधना की भावना जगने लगी है।

पर्वत औ घाटियों में कुछ जगीं नूतन ऋचाएँ
महमहाकर फिर उठी है देश की पावन कथाएँ
दे रही आह्वान कितनी पूर्व-पुरुषों की व्यथाएँ
विजय का जय गान लेकर आ रही केशर हवाएँ
कुछ नये सामर्थ्य का फिर भाव प्रकट हर डगर में
देखकर व्यापक उजाला सुप्त कलियाँ खिल रही है॥१॥

आज पौरुष के नये स्वर गुनगुनाते जा रहे है
आज के स्वर हर ह्रदय को स्पर्श करते जा रहे हैं
हर नवीन उल्लास में हम स्वर्ण-जीवन पा रहे हैं
आज के हर शब्द जीवन छन्द रचते जा रहैं
ज्योति गरिमा जग रही है हर मनुज के श्रान्त मन में
हिन्दुता फिर विजयता की अर्चना करने लगी है॥२॥

रामशक्ति जागृता जब वानरि अक्षौहिणी
ले चली है जय पताका कृष्ण की नारायणी
संगठित फिर देव शक्ति असुर वंश विनाशिनी
शक्ति की साकार यमुना धर्म की मंदाकिनी
ज्ञन रवि का तेज बिखरा हर्ष छाया जन ह्रदय में
राष्ट्र शंभू विश्व-पूजित अस्मिता सजने लगी है॥३॥

vijigīṣā kī gandha lekara cetanā vikasita huī hai |
śakti kī āradhanā kī bhāvanā jagane lagī hai |

parvata au ghāṭiyoṁ meṁ kucha jagīṁ nūtana ṛcāe
mahamahākara phira uṭhī hai deśa kī pāvana kathāe
de rahī āhvāna kitanī pūrva-puruṣoṁ kī vyathāe
vijaya kā jaya gāna lekara ā rahī keśara havāe
kucha naye sāmarthya kā phira bhāva prakaṭa hara ḍagara meṁ
dekhakara vyāpaka ujālā supta kaliyā khila rahī hai ||1||

āja pauruṣa ke naye svara gunagunāte jā rahe hai
āja ke svara hara hradaya ko sparśa karate jā rahe haiṁ
hara navīna ullāsa meṁ hama svarṇa-jīvana pā rahe haiṁ
āja ke hara śabda jīvana chanda racate jā rahaiṁ
jyoti garimā jaga rahī hai hara manuja ke śrānta mana meṁ
hindutā phira vijayatā kī arcanā karane lagī hai ||2||

rāmaśakti jāgṛtā jaba vānari akṣauhiṇī
le calī hai jaya patākā kṛṣṇa kī nārāyaṇī
saṁgaṭhita phira deva śakti asura vaṁśa vināśinī
śakti kī sākāra yamunā dharma kī maṁdākinī
jñana ravi kā teja bikharā harṣa chāyā jana hradaya meṁ
rāṣṭra śaṁbhū viśva-pūjita asmitā sajane lagī hai ||3||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options