Rashtra Sevika Samiti (RSS)-Prarthana



  • Title: Rashtra Sevika Samiti (RSS)-Prarthana
  • Genre: Prarthana
  • Language: Sanskrit
  • Length: 3:44 minutes (3.43 MB)
  • Format: MP3 Stereo 44kHz 128Kbps (CBR)
If you have the lyrics (words) of this song, please send it to us by submitting it in the comments section below. Thanks!

Pratharthana Wrote by Shri.Narhari Narayan Bhidey

HINDU DHARM HAMARA HAI
YE HAME JAAN SE BHI PYAR HAI
JAI HINDU DHARM. JAI HIND

jo chaho bharat kalyan
sab milkar bharat santan
japo nirantar ek jaban
HINDI,HINDU,HUNDUSTAN.

THANKS FOR THE PRATHANA
I WOULD REQUEST EVERY HINDU FROM INDIA TO JOIN RSS

नमामो वयं मातृभू: पुण्यभूस्त्वाम्
त्वया वर्धिता: संस्कृतास्त्वत्सुता:
अये वत्सले मंगले हिन्दुभूमे
स्वयं जीवितान्यर्पयामस्त्वयि ||१||

नमो विश्वशक्त्यै नमस्ते नमस्ते
त्वया निर्मितं हिन्दुराष्ट्रं महत्
प्रसादात् तवैवात्र सज्जा: समेत्य
समालम्बितुं दिव्य-मार्गं वयं ||२||

समुन्नामितं येन राष्ट्रं न एतत्
पुरो यस्य नम्रम समग्रं जगत्
तदादर्शयुक्तं पवित्रं सतीत्वं
प्रियाभ्य: सुताभ्य: प्रयच्छाम्ब ते ||३||

समुत्पादयास्मासु शक्तिं सुदिव्याम्
दुराचार-दुर्वृत्ति- विध्वन्सिनीम्
पितापुत्रभ्रातृंश्च भर्तारमेवं
सुमार्गम् प्रति प्रेरयन्तीमिह ||४||

सुशीला: सुधीरा: समर्था: समेता:
स्वधर्मे स्वमार्गे परं श्रद्धया
वयं भावि-तेजस्वि-राष्ट्रस्य धन्या:
जनन्यो भवेमेति देह्याशिषं ||५||

jai sri ram
bharat mata ki jay

bharat me yadi rehna hoga.
vande matram kehna hoga

Bharatham Hindhu ki bumi he, booloo jai hid, jay sree Ram

jai shree Ram..............
Bharat mata ki jai.......................

Bhaarat maata ki jay!

Jeevithamambe ni poojakkaay
maranam devi nin mahimakkaay

thanks for writing prathana in Hindi on this site . now it`s easy to learn .

നമസ്തേ സദാ വത്സലേ മാതൃഭൂമേ
ത്വയാ ഹിന്ദുഭൂമേ സുഖം വര്ധിതോഹമ്
മഹാമങ്ഗലേ പുണ്യഭൂമേ ത്വദര്ഥേ
പതത്വേഷ കായോ നമസ്തേ നമസ്തേ

പ്രഭോ ശക്തിമന്‌ ഹിന്ദുരാഷ്ട്രാങ്ഗഭൂതാ
ഇമേ സാദരം ത്വാം നമാമോ വയമ്
ത്വദീയായ കാര്യായ ബധ്ദാ കടീയം
ശുഭാമാശിഷം ദേഹി തത്പൂര്തയേ
അജയ്യാം ച വിശ്വസ്യ ദേഹീശ ശക്തിം
സുശീലം ജഗദ്യേന നമ്രം ഭവേത്
ശ്രുതം ചൈവ യത്കണ്ടകാകീര്ണ മാര്ഗം
സ്വയം സ്വീകൃതം നഃ സുഗം കാരയേത്

സമുത്കര്ഷനിഃശ്രേയസ്യൈകമുഗ്രം
പരം സാധനം നാമ വീരവ്രതമ്
തദന്തഃ സ്ഫുരത്വക്ഷയാ ധ്യേയനിഷ്ഠാ
ഹൃദന്തഃ പ്രജാഗര്തു തീവ്രാനിശമ്‌
വിജേത്രീ ച നഃ സംഹതാ കാര്യശക്തിര്
വിധായാസ്യ ധര്മസ്യ സംരക്ഷണമ്‌
പരം വൈഭവം നേതുമേതത്‌ സ്വരാഷ്ട്രം
സമര്ഥാ ഭവത്വാശിശാ തേ ഭൃശമ്
"ഭാരത മാതാ കീ ജയ"
mram

Can anyone please post prarthana lyrics in Oriya.

Jai Shriram

నమస్తే సదా వత్సలే మాతృభుమే
త్వయా హిందుభూమే సుఖం వర్దితోహం
మహా మంగలే పుణ్య భూమే త్వదర్తే
పతత్వేశ కాయో నమస్తే నమస్తే
ప్రభో శక్తిమాన్ హిందూ రాష్ట్రంగ భూత
ఇమే సాదరన్ త్వాన్ నమామో వయమ్
త్వదీయాయ కార్యాయ బద్దా కటీయం
శుభామాశిషన్ దేహి తత్పూర్తయే
అజేయాన్ చ విశ్వస్య దేహీశ శక్తిం
సుశీలం జగద్ యేన నమ్రం భవేత్
శ్రుతం చైవ యత్ కన్నకాకీర్నమార్గం
స్వయం స్వీకృతం నస్ సుఖం కారఏత్
సముత్కర్ష నిష్ శ్రేయ సస్యైక ముగ్రం
పరం సాధనం నామ వీరవ్రతం
తదన్తఃస్ స్ఫురత్వక్షయా ధ్యేయ నిష్ఠా
హృదంతః ప్రజాగుర్తు తీవ్రానిశం
విజేత్రి చ నస్ సంహతా కార్యశక్తిర్
విధాయాస్య ధర్మస్య సంరక్షణం
పరం వైభవం నేతమేతత్ స్వరాష్ట్రం
సమర్థా భావత్వాశిషా తే భ్రుశం
|| భారత్ మాత కి జయ్ ||

Chala baagunnadi deeni audio unnada?

vande bharat matram

नमस्ते सदा वत्सले मातृभूमे
त्वया हिन्दुभूमे सुखं वर्धितोहम् ।
महामङ्गले पुण्यभूमे त्वदर्थे
पतत्वेष कायो नमस्ते नमस्ते ।।१।।
प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता
इमे सादरं त्वां नमामो वयम्
त्वदीयाय कार्याय बध्दा कटीयं
शुभामाशिषं देहि तत्पूर्तये ।
अजय्यां च विश्वस्य देहीश शक्तिं
सुशीलं जगद्येन नम्रं भवेत्
श्रुतं चैव यत्कण्टकाकीर्ण मार्गं
स्वयं स्वीकृतं नः सुगं कारयेत् ।।२।।
समुत्कर्षनिःश्रेयस्यैकमुग्रं
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
हृदन्तः प्रजागर्तु तीव्रानिशम् ।
विजेत्री च नः संहता कार्यशक्तिर्
विधायास्य धर्मस्य संरक्षणम् ।
परं वैभवं नेतुमेतत् स्वराष्ट्रं
समर्था भवत्वाशिषा ते भृशम् ।।३।।
।। भारत माता की जय ।।

sundar wahh.....

sundar wahh.......

COULD YOU PLEASE SEND ME A AUDIO FILE OF OUR PRARTHANA "NAMASTE SADA VATSALE" AT THE EARLIEST.THANKS,VENUGOPAL SHENOY,MANGALORE,KARNATAKA.MOB-09845546911

Its great to see such a good web site...
I am happy to get Samiti Prarthana...
Thank you for doing such a good job...

--

thankfull
4 hering this prarthana

VANDE BHARAT MAA

You done a great karma to our Baratham. Thank you.- Jai Sri Ram.

Bharat Mata Ki Jay........!

Please mail me this prarthana on my email ID.

Hi,
Can you tell me who wrote this ?
When was it written ?

Thank you!

Namaste sadaa vatsale matru bhoome
twayaa Hindu bhoome sukham vardhitoham
mahaa mangale punya bhoome twadarthe
patatwesha kaayo namaste namaste
prabho shaktiman Hindu raastraanga bhoota
ime saadaram twaam namaamo vayam
twadeeyaaya kaaryaaya baddhaa kateeeyam
shubhaam aashisham dehi tatpoortaye
ajyaan cha vishwasya deheesha shaktim
susheelam jagadyena namram bhaveth
shrutam chaiva yat kantakaa keerna maargam
swayam sweekritham na sukham kaarayet
samutkarsha nishreyasasyaika mugram
param saadhanam naama veeravratam
tadantah sphuratwakshayaa dheya nishtaa
hridantah prajaa gartuteevraanisham
vijetri chana samhataa kaarya shaktir
vidhaayaasya dharmasya samrakshanam
param vaibhavam netum etat swaraashtram
samrthaa bhavatwaashishaa tebhrusham
|| Bharat Mata Ki Jay ||

नमस्ते सदा वत्सले मातृभूमे
त्वया हिन्दुभूमे सुखं वर्धितोहम् ।
महामङ्गले पुण्यभूमे त्वदर्थे
पतत्वेष कायो नमस्ते नमस्ते ।।१।।
प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता
इमे सादरं त्वां नमामो वयम्
त्वदीयाय कार्याय बध्दा कटीयं
शुभामाशिषं देहि तत्पूर्तये ।
अजय्यां च विश्वस्य देहीश शक्तिं
सुशीलं जगद्येन नम्रं भवेत्
श्रुतं चैव यत्कण्टकाकीर्ण मार्गं
स्वयं स्वीकृतं नः सुगं कारयेत् ।।२।।
समुत्कर्षनिःश्रेयस्यैकमुग्रं
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
हृदन्तः प्रजागर्तु तीव्रानिशम् ।
विजेत्री च नः संहता कार्यशक्तिर्
विधायास्य धर्मस्य संरक्षणम् ।
परं वैभवं नेतुमेतत् स्वराष्ट्रं
समर्था भवत्वाशिषा ते भृशम् ।।३।।
।। भारत माता की जय ।।

नमस्ते सदा वत्सले मातृभूमे
त्वया हिन्दुभूमे सुखं वर्धितोहम् ।
महामङ्गले पुण्यभूमे त्वदर्थे
पतत्वेष कायो नमस्ते नमस्ते ।।१।।
प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता
इमे सादरं त्वां नमामो वयम्
त्वदीयाय कार्याय बध्दा कटीयं
शुभामाशिषं देहि तत्पूर्तये ।
अजय्यां च विश्वस्य देहीश शक्तिं
सुशीलं जगद्येन नम्रं भवेत्
श्रुतं चैव यत्कण्टकाकीर्ण मार्गं
स्वयं स्वीकृतं नः सुगं कारयेत् ।।२।।
समुत्कर्षनिःश्रेयस्यैकमुग्रं
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
हृदन्तः प्रजागर्तु तीव्रानिशम् ।
विजेत्री च नः संहता कार्यशक्तिर्
विधायास्य धर्मस्य संरक्षणम् ।
परं वैभवं नेतुमेतत् स्वराष्ट्रं
समर्था भवत्वाशिषा ते भृशम् ।।३।।
।। भारत माता की जय ।।

Please mail me the prayer on email id.

--

please make it convenient for mailing and downloading sangh prarthana...

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options