ने मजसी ने



  • Title: Ne Majasi Ne
  • Genre: Patriotic
  • Language: Marathi
  • Length: 2:00 minutes (1.37 MB)
  • Format: MP3 Stereo 44kHz 96Kbps (CBR)

ने मजसी ने परत मातृभूमीला सागरा प्राण तळमळला ॥धृ॥

भूमातेच्या चरणतला तुज धूता मी नित्य पाहिला होता
मज वदलासी अन्य देशि चल जाऊ सृष्टिची विविधता पाहू
तैं जननीहृद् विरहशंकितहि झाले परि तुवां वचन तिज दिधले
मार्गज्ञ स्वये मीच पृष्ठि वाहीन त्वरित या परत आणीन
विश्वसलो या तव वचनी मी जगद्नुभवयोगे बनुनी मी
तव अधिक शक्ती उद्धरणी मी येईन त्वरे कथुनि सोडिले तिजला ॥
सागरा प्राण तळमळला

शुक पंजरि वा हरिण शिरावा पाशी ही फसगत झाली तैशी
भूविरह कसा सतत साहु या पुढती दशदिशा तमोमय होती
गुणसुमने मी वेचियली या भावे की तिने सुगंधा घ्यावे
जरि उद्धरणी व्यय न तिच्या हो साचा हा व्यर्थ भार विद्येचा
ती आम्रवृक्षवत्सलता रे नवकुसुमयुता त्या सुलता रे
तो बाल गुलाबहि आता रे फुलबाग मला हाय पारखा झाला ॥
सागरा प्राण तळमळला

नभि नक्षत्रे बहुत एक परि प्यारा मज भरतभूमिचा तारा
प्रासाद इथे भव्य परी मज भारी आईची झोपडी प्यारी
तिजवीण नको राज्य मज प्रिया साचा वनवास तिच्या जरि वनिचा
भुलविणे व्यर्थ हे आता रे बहु जिवलग गमते चित्ता रे
तुज सरित्पते जी सरिता रे त्वदविरहाची शपथ घालितो तुजला ॥
सागरा प्राण तळमळला

या फेनमिषें हससि निर्दया कैसा का वचन भंगिसी ऐसा
त्वत्स्वामित्वा सांप्रत जी मिरवीते भिनि का आंग्लभूमीते
मन्मातेला अबला म्हणुनि फसवीसी मज विवासनाते देशी
तरि आंग्लभूमी भयभीता रे अबला न माझि ही माता रे
कथिल हे अगस्तिस आता रे जो आचमनी एक क्षणी तुज प्याला ॥
सागरा प्राण तळमळला

ne majasī ne parata mātṛbhūmīlā sāgarā prāṇa taḻamaḻalā ||dhṛ||

bhūmātecyā caraṇatalā tuja dhūtā mī nitya pāhilā hotā
maja vadalāsī anya deśi cala jāū sṛṣṭicī vividhatā pāhū
taiṁ jananīhṛd virahaśaṁkitahi jhāle pari tuvāṁ vacana tija didhale
mārgajña svaye mīca pṛṣṭhi vāhīna tvarita yā parata āṇīna
viśvasalo yā tava vacanī mī jagadnubhavayoge banunī mī
tava adhika śaktī uddharaṇī mī yeīna tvare kathuni soḍile tijalā ||
sāgarā prāṇa taḻamaḻalā

śuka paṁjari vā hariṇa śirāvā pāśī hī phasagata jhālī taiśī
bhūviraha kasā satata sāhu yā puḍhatī daśadiśā tamomaya hotī
guṇasumane mī veciyalī yā bhāve kī tine sugaṁdhā ghyāve
jari uddharaṇī vyaya na ticyā ho sācā hā vyartha bhāra vidyecā
tī āmravṛkṣavatsalatā re navakusumayutā tyā sulatā re
to bāla gulābahi ātā re phulabāga malā hāya pārakhā jhālā ||
sāgarā prāṇa taḻamaḻalā

nabhi nakṣatre bahuta eka pari pyārā maja bharatabhūmicā tārā
prāsāda ithe bhavya parī maja bhārī āīcī jhopaḍī pyārī
tijavīṇa nako rājya maja priyā sācā vanavāsa ticyā jari vanicā
bhulaviṇe vyartha he ātā re bahu jivalaga gamate cittā re
tuja saritpate jī saritā re tvadavirahācī śapatha ghālito tujalā ||
sāgarā prāṇa taḻamaḻalā

yā phenamiṣeṁ hasasi nirdayā kaisā kā vacana bhaṁgisī aisā
tvatsvāmitvā sāṁprata jī miravīte bhiuni kā āṁglabhūmīte
manmātelā abalā mhaṇuni phasavīsī maja vivāsanāte deśī
tari āṁglabhūmī bhayabhītā re abalā na mājhi hī mātā re
kathila he agastisa ātā re jo ācamanī eka kṣaṇī tuja pyālā ||
sāgarā prāṇa taḻamaḻalā


Great contribution to the website, i have a original version of this song should i upload?

This is such a beautiful, touching and inspiring song. Even imagining the heartache Sawarkar felt for his motherland gives me goosebumps. Sad that his memory has been deliberately tarnished by these politicians-shame on them! I salute this icon of my motherland.

very beautiful and heart touching - its req to sing in school compulsary ...

thanks for the song. A must read for all youngsters.

today, this poem celebrates its 100th anniversary.

which is the one of the most marathi songs to me & so bfull song

Today is the birth anniversary of Veer Savarkar ..but sadly it is fogotten..and no mention in the media..I am sure 90 % of ppl under the age of 20 will not even know who veer savarkar was..

Beautiful song..thanks for uploading..

The lyrics for Ne Majasi Ne is the same as Sagara Pranatalamala which we already have.

This "group-song" recording here is by some local artists and is incomplete. This is not Babuji's (Sudhir Phadake) recording, which has sad overtone without rhythm, but with the tune by Pt. Hridayanath Mangeshkar. The text of the song is at aathavanitli-gani.com and with the English meaning at taranaa.com (which has full but not the original recording). Listen to the Mangeshkar's original song.

really really thanx for this song!!

Hi......!

Very thanks for this song of BABUJI

He is very GR8 singer

I want this song for me.

required for sing in school

for singing in school

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options