Suryanamaskar Mantra-सूर्यनमस्कार मन्त्र



  • Title: Suryanamaskar Mantra
  • Genre: Mantra
  • Language: Sanskrit
  • Length: 8:29 minutes (4.86 MB)
  • Format: MP3 Stereo 22kHz 80Kbps (CBR)

॥ ॐ ध्येयः सदा सवित्र मण्डल मध्यवर्ती नारायण सरसिजा सनसन्नि विष्टः
केयूरवान मकरकुण्डलवान किरीटी हारी हिरण्मय वपुर धृतशंख चक्रः ॥

ॐ मित्राय नमः।
ॐ रवये नमः।
ॐ सूर्याय नमः।
ॐ भानवे नमः।
ॐ खगाय नमः।
ॐ पुषणे नमः।
ॐ हिरण्यगर्भाय नमः।
ॐ मरीचये नमः।
ॐ आदित्याय नमः।
ॐ सवित्रे नमः।
ॐ अर्काय नमः।
ॐ भास्कराय नमः।
ॐ श्रीसवित्रसूर्यनारायणाय नमः।

॥ आदित्यस्य नमस्कारन् ये कुर्वन्ति दिने दिने
आयुः प्रज्ञा बलम् वीर्यम् तेजस्तेशान् च जायते ॥

|| om dhyeyaḥ sadā savitra maṇḍala madhyavartī nārāyaṇa sarasijā sanasanni viṣṭaḥ
keyūravāna makarakuṇḍalavāna kirīṭī hārī hiraṇmaya vapura dhṛtaśaṁkha cakraḥ ||

om mitrāya namaḥ |
om ravaye namaḥ |
om sūryāya namaḥ |
om bhānave namaḥ |
om khagāya namaḥ |
om puṣaṇe namaḥ |
om hiraṇyagarbhāya namaḥ |
om marīcaye namaḥ |
om ādityāya namaḥ |
om savitre namaḥ |
om arkāya namaḥ |
om bhāskarāya namaḥ |
om śrīsavitrasūryanārāyaṇāya namaḥ |

|| ādityasya namaskāran ye kurvanti dine dine
āyuḥ prajñā balam vīryam tejasteśān ca jāyate ||

Visit Surya Namaskar Yagna website for more details about Surya Namaskar (http://www.hssus.og/sny)


Send me to mail sire ! It seems miraculous &true figure
Of. Indian culture.

Surya names ki mp3 please upload karo

Excellent! And thanx.

thanks...

Badhe chalo Supanth pr Badhe chalo

Namaste,

Can someone kindly translate the beginning and ending mantras? :

om dhyeyaḥ sadā savitra maṇḍala madhyavartī nārāyaṇa sarasijā sanasanni viṣṭaḥ
keyūravāna makarakuṇḍalavāna kirīṭī hārī hiraṇmaya vapura dhṛtaśaṁkha cakraḥ

and..

ādityasya namaskāran ye kurvanti dine dine
āyuḥ prajñā balam vīryam tejasteśān ca jāyate

Regards,
Atish

adbhut

धन्यवाद भाई कृपया इस महान कार्य को रूकने मत देना

Thank u very much.

bharat maa

bhut hi khubsurti se btaya h, very nice for surya matra,... om Suryay nmh

Aapko bahut bahut dhamyavaad..

Thanks to give us such matras which helps us a lot

भारतीय योगशास्त्रने अखिल मानवजीला दीलेले वरदान म्हणजेच सूर्यनमस्कार.
प्रत्येकाने रोज किमान 11 सूर्यनमस्कार घालावेत.

I am not is aandarstant comment

awesum

Thank u all 4 spreading the msg...

thank you very much

Is THIS ALSO A SURYA MANTRA, READING AS FOLLOWS: JAPAKU KUSUMA SANKASAM
kASHYA PRIYAM MAHA DYU THIM: TAMORIM SARVA PAPA YANAM: PRANA TOE SMAN DIWAKARAM" ..PLEASE CLARIFY. THANKS.

The twleve surya mantras are to be enchanted with each Asana or with each cycle of Surya Namaskar. There is ambiguity everywhere. Please clarify

apka mantra pasand aaya.......... thanks for adding this mantra.

Bahut kush huva....

namesthe je

thnx for this!!!frnds

thank u sir....to much helpfull it...can u send me at my email.....thank u.

Just download this song buddy

wow! amazing! many thanks for sharing.

thx a lot for this mantra.................

Thank you for the valuable information which is precious then gold

is mantra ke uccharan se anginat fayede hote hai sdhanyawade

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options